B 461-3 Tattvabodhinī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 461/3
Title: Tattvabodhinī
Dimensions: 34 x 15 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/6930
Remarks:


Reel No. B 461-3 Inventory No. 77483

Title Tattvabodhinī

Remarks a commentary on the Siddhāntakaumudī

Author Jñānendra Sarasvatī

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 15.0 cm

Folios 10

Lines per Folio 11

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ta. bo. nī. and in the lower right-hand margin under the word rāma (also śiva)

Place of Deposit NAK

Accession No. 4/6930

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] ||     ||

natvā viśveśvaraṃ sāṃbaṃ kṛtvā ca guruvaṃdanaṃ |

siddhāṃtakaumudīvyākhyā kriyate tattvabodhinī || 1

vighnavighātāya kṛtaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnan cikī[r]ṣiti(!) pratijānite munitrayam ityādinā || trayā(!) ʼvayavā yasya trayaṃ saṃkhyāyā avayave tayap | dvitribhyāṃ tayasyety u(!)yac || (fol. 1v1–3)

End

na ca dādhāghv iti ghusaṃjñākaraṇasāmarthyād eva dādhābhyaḥ kiḥ syād iti vācyaṃ ghumāsthetyādinā āta ītvavidhau saṃjñākaraṇasyāvaśyakatayā sāmarthyopakṣayāt || iha ⟪sa⟫śabdasya saṃjñā śabdasaṃjñeti (naṣaḥ) (fol. 10v10–11)

Colophon

Microfilm Details

Reel No. B 461/3

Date of Filming (28-04-1973)

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 11-11-2009

Bibliography